Declension table of ?yuktikara

Deva

NeuterSingularDualPlural
Nominativeyuktikaram yuktikare yuktikarāṇi
Vocativeyuktikara yuktikare yuktikarāṇi
Accusativeyuktikaram yuktikare yuktikarāṇi
Instrumentalyuktikareṇa yuktikarābhyām yuktikaraiḥ
Dativeyuktikarāya yuktikarābhyām yuktikarebhyaḥ
Ablativeyuktikarāt yuktikarābhyām yuktikarebhyaḥ
Genitiveyuktikarasya yuktikarayoḥ yuktikarāṇām
Locativeyuktikare yuktikarayoḥ yuktikareṣu

Compound yuktikara -

Adverb -yuktikaram -yuktikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria