Declension table of ?yuktikṛta

Deva

NeuterSingularDualPlural
Nominativeyuktikṛtam yuktikṛte yuktikṛtāni
Vocativeyuktikṛta yuktikṛte yuktikṛtāni
Accusativeyuktikṛtam yuktikṛte yuktikṛtāni
Instrumentalyuktikṛtena yuktikṛtābhyām yuktikṛtaiḥ
Dativeyuktikṛtāya yuktikṛtābhyām yuktikṛtebhyaḥ
Ablativeyuktikṛtāt yuktikṛtābhyām yuktikṛtebhyaḥ
Genitiveyuktikṛtasya yuktikṛtayoḥ yuktikṛtānām
Locativeyuktikṛte yuktikṛtayoḥ yuktikṛteṣu

Compound yuktikṛta -

Adverb -yuktikṛtam -yuktikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria