Declension table of ?yuktikṛta

Deva

MasculineSingularDualPlural
Nominativeyuktikṛtaḥ yuktikṛtau yuktikṛtāḥ
Vocativeyuktikṛta yuktikṛtau yuktikṛtāḥ
Accusativeyuktikṛtam yuktikṛtau yuktikṛtān
Instrumentalyuktikṛtena yuktikṛtābhyām yuktikṛtaiḥ yuktikṛtebhiḥ
Dativeyuktikṛtāya yuktikṛtābhyām yuktikṛtebhyaḥ
Ablativeyuktikṛtāt yuktikṛtābhyām yuktikṛtebhyaḥ
Genitiveyuktikṛtasya yuktikṛtayoḥ yuktikṛtānām
Locativeyuktikṛte yuktikṛtayoḥ yuktikṛteṣu

Compound yuktikṛta -

Adverb -yuktikṛtam -yuktikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria