Declension table of ?yuktijñā

Deva

FeminineSingularDualPlural
Nominativeyuktijñā yuktijñe yuktijñāḥ
Vocativeyuktijñe yuktijñe yuktijñāḥ
Accusativeyuktijñām yuktijñe yuktijñāḥ
Instrumentalyuktijñayā yuktijñābhyām yuktijñābhiḥ
Dativeyuktijñāyai yuktijñābhyām yuktijñābhyaḥ
Ablativeyuktijñāyāḥ yuktijñābhyām yuktijñābhyaḥ
Genitiveyuktijñāyāḥ yuktijñayoḥ yuktijñānām
Locativeyuktijñāyām yuktijñayoḥ yuktijñāsu

Adverb -yuktijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria