Declension table of ?yuktibāhya

Deva

NeuterSingularDualPlural
Nominativeyuktibāhyam yuktibāhye yuktibāhyāni
Vocativeyuktibāhya yuktibāhye yuktibāhyāni
Accusativeyuktibāhyam yuktibāhye yuktibāhyāni
Instrumentalyuktibāhyena yuktibāhyābhyām yuktibāhyaiḥ
Dativeyuktibāhyāya yuktibāhyābhyām yuktibāhyebhyaḥ
Ablativeyuktibāhyāt yuktibāhyābhyām yuktibāhyebhyaḥ
Genitiveyuktibāhyasya yuktibāhyayoḥ yuktibāhyānām
Locativeyuktibāhye yuktibāhyayoḥ yuktibāhyeṣu

Compound yuktibāhya -

Adverb -yuktibāhyam -yuktibāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria