Declension table of ?yuktaśītoṣṇā

Deva

FeminineSingularDualPlural
Nominativeyuktaśītoṣṇā yuktaśītoṣṇe yuktaśītoṣṇāḥ
Vocativeyuktaśītoṣṇe yuktaśītoṣṇe yuktaśītoṣṇāḥ
Accusativeyuktaśītoṣṇām yuktaśītoṣṇe yuktaśītoṣṇāḥ
Instrumentalyuktaśītoṣṇayā yuktaśītoṣṇābhyām yuktaśītoṣṇābhiḥ
Dativeyuktaśītoṣṇāyai yuktaśītoṣṇābhyām yuktaśītoṣṇābhyaḥ
Ablativeyuktaśītoṣṇāyāḥ yuktaśītoṣṇābhyām yuktaśītoṣṇābhyaḥ
Genitiveyuktaśītoṣṇāyāḥ yuktaśītoṣṇayoḥ yuktaśītoṣṇānām
Locativeyuktaśītoṣṇāyām yuktaśītoṣṇayoḥ yuktaśītoṣṇāsu

Adverb -yuktaśītoṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria