Declension table of ?yuktaśītoṣṇa

Deva

NeuterSingularDualPlural
Nominativeyuktaśītoṣṇam yuktaśītoṣṇe yuktaśītoṣṇāni
Vocativeyuktaśītoṣṇa yuktaśītoṣṇe yuktaśītoṣṇāni
Accusativeyuktaśītoṣṇam yuktaśītoṣṇe yuktaśītoṣṇāni
Instrumentalyuktaśītoṣṇena yuktaśītoṣṇābhyām yuktaśītoṣṇaiḥ
Dativeyuktaśītoṣṇāya yuktaśītoṣṇābhyām yuktaśītoṣṇebhyaḥ
Ablativeyuktaśītoṣṇāt yuktaśītoṣṇābhyām yuktaśītoṣṇebhyaḥ
Genitiveyuktaśītoṣṇasya yuktaśītoṣṇayoḥ yuktaśītoṣṇānām
Locativeyuktaśītoṣṇe yuktaśītoṣṇayoḥ yuktaśītoṣṇeṣu

Compound yuktaśītoṣṇa -

Adverb -yuktaśītoṣṇam -yuktaśītoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria