Declension table of ?yuktavat

Deva

NeuterSingularDualPlural
Nominativeyuktavat yuktavantī yuktavatī yuktavanti
Vocativeyuktavat yuktavantī yuktavatī yuktavanti
Accusativeyuktavat yuktavantī yuktavatī yuktavanti
Instrumentalyuktavatā yuktavadbhyām yuktavadbhiḥ
Dativeyuktavate yuktavadbhyām yuktavadbhyaḥ
Ablativeyuktavataḥ yuktavadbhyām yuktavadbhyaḥ
Genitiveyuktavataḥ yuktavatoḥ yuktavatām
Locativeyuktavati yuktavatoḥ yuktavatsu

Adverb -yuktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria