Declension table of ?yuktavat

Deva

MasculineSingularDualPlural
Nominativeyuktavān yuktavantau yuktavantaḥ
Vocativeyuktavan yuktavantau yuktavantaḥ
Accusativeyuktavantam yuktavantau yuktavataḥ
Instrumentalyuktavatā yuktavadbhyām yuktavadbhiḥ
Dativeyuktavate yuktavadbhyām yuktavadbhyaḥ
Ablativeyuktavataḥ yuktavadbhyām yuktavadbhyaḥ
Genitiveyuktavataḥ yuktavatoḥ yuktavatām
Locativeyuktavati yuktavatoḥ yuktavatsu

Compound yuktavat -

Adverb -yuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria