Declension table of ?yuktavādinī

Deva

FeminineSingularDualPlural
Nominativeyuktavādinī yuktavādinyau yuktavādinyaḥ
Vocativeyuktavādini yuktavādinyau yuktavādinyaḥ
Accusativeyuktavādinīm yuktavādinyau yuktavādinīḥ
Instrumentalyuktavādinyā yuktavādinībhyām yuktavādinībhiḥ
Dativeyuktavādinyai yuktavādinībhyām yuktavādinībhyaḥ
Ablativeyuktavādinyāḥ yuktavādinībhyām yuktavādinībhyaḥ
Genitiveyuktavādinyāḥ yuktavādinyoḥ yuktavādinīnām
Locativeyuktavādinyām yuktavādinyoḥ yuktavādinīṣu

Compound yuktavādini - yuktavādinī -

Adverb -yuktavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria