Declension table of ?yuktasvapnāvabodha

Deva

NeuterSingularDualPlural
Nominativeyuktasvapnāvabodham yuktasvapnāvabodhe yuktasvapnāvabodhāni
Vocativeyuktasvapnāvabodha yuktasvapnāvabodhe yuktasvapnāvabodhāni
Accusativeyuktasvapnāvabodham yuktasvapnāvabodhe yuktasvapnāvabodhāni
Instrumentalyuktasvapnāvabodhena yuktasvapnāvabodhābhyām yuktasvapnāvabodhaiḥ
Dativeyuktasvapnāvabodhāya yuktasvapnāvabodhābhyām yuktasvapnāvabodhebhyaḥ
Ablativeyuktasvapnāvabodhāt yuktasvapnāvabodhābhyām yuktasvapnāvabodhebhyaḥ
Genitiveyuktasvapnāvabodhasya yuktasvapnāvabodhayoḥ yuktasvapnāvabodhānām
Locativeyuktasvapnāvabodhe yuktasvapnāvabodhayoḥ yuktasvapnāvabodheṣu

Compound yuktasvapnāvabodha -

Adverb -yuktasvapnāvabodham -yuktasvapnāvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria