Declension table of ?yuktasena

Deva

NeuterSingularDualPlural
Nominativeyuktasenam yuktasene yuktasenāni
Vocativeyuktasena yuktasene yuktasenāni
Accusativeyuktasenam yuktasene yuktasenāni
Instrumentalyuktasenena yuktasenābhyām yuktasenaiḥ
Dativeyuktasenāya yuktasenābhyām yuktasenebhyaḥ
Ablativeyuktasenāt yuktasenābhyām yuktasenebhyaḥ
Genitiveyuktasenasya yuktasenayoḥ yuktasenānām
Locativeyuktasene yuktasenayoḥ yuktaseneṣu

Compound yuktasena -

Adverb -yuktasenam -yuktasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria