Declension table of ?yuktarūpaka

Deva

NeuterSingularDualPlural
Nominativeyuktarūpakam yuktarūpake yuktarūpakāṇi
Vocativeyuktarūpaka yuktarūpake yuktarūpakāṇi
Accusativeyuktarūpakam yuktarūpake yuktarūpakāṇi
Instrumentalyuktarūpakeṇa yuktarūpakābhyām yuktarūpakaiḥ
Dativeyuktarūpakāya yuktarūpakābhyām yuktarūpakebhyaḥ
Ablativeyuktarūpakāt yuktarūpakābhyām yuktarūpakebhyaḥ
Genitiveyuktarūpakasya yuktarūpakayoḥ yuktarūpakāṇām
Locativeyuktarūpake yuktarūpakayoḥ yuktarūpakeṣu

Compound yuktarūpaka -

Adverb -yuktarūpakam -yuktarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria