Declension table of ?yuktamadā

Deva

FeminineSingularDualPlural
Nominativeyuktamadā yuktamade yuktamadāḥ
Vocativeyuktamade yuktamade yuktamadāḥ
Accusativeyuktamadām yuktamade yuktamadāḥ
Instrumentalyuktamadayā yuktamadābhyām yuktamadābhiḥ
Dativeyuktamadāyai yuktamadābhyām yuktamadābhyaḥ
Ablativeyuktamadāyāḥ yuktamadābhyām yuktamadābhyaḥ
Genitiveyuktamadāyāḥ yuktamadayoḥ yuktamadānām
Locativeyuktamadāyām yuktamadayoḥ yuktamadāsu

Adverb -yuktamadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria