Declension table of ?yuktakṛt

Deva

MasculineSingularDualPlural
Nominativeyuktakṛt yuktakṛtau yuktakṛtaḥ
Vocativeyuktakṛt yuktakṛtau yuktakṛtaḥ
Accusativeyuktakṛtam yuktakṛtau yuktakṛtaḥ
Instrumentalyuktakṛtā yuktakṛdbhyām yuktakṛdbhiḥ
Dativeyuktakṛte yuktakṛdbhyām yuktakṛdbhyaḥ
Ablativeyuktakṛtaḥ yuktakṛdbhyām yuktakṛdbhyaḥ
Genitiveyuktakṛtaḥ yuktakṛtoḥ yuktakṛtām
Locativeyuktakṛti yuktakṛtoḥ yuktakṛtsu

Compound yuktakṛt -

Adverb -yuktakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria