Declension table of ?yuktagrāvan

Deva

NeuterSingularDualPlural
Nominativeyuktagrāva yuktagrāvṇī yuktagrāvaṇī yuktagrāvāṇi
Vocativeyuktagrāvan yuktagrāva yuktagrāvṇī yuktagrāvaṇī yuktagrāvāṇi
Accusativeyuktagrāva yuktagrāvṇī yuktagrāvaṇī yuktagrāvāṇi
Instrumentalyuktagrāvṇā yuktagrāvabhyām yuktagrāvabhiḥ
Dativeyuktagrāvṇe yuktagrāvabhyām yuktagrāvabhyaḥ
Ablativeyuktagrāvṇaḥ yuktagrāvabhyām yuktagrāvabhyaḥ
Genitiveyuktagrāvṇaḥ yuktagrāvṇoḥ yuktagrāvṇām
Locativeyuktagrāvṇi yuktagrāvaṇi yuktagrāvṇoḥ yuktagrāvasu

Compound yuktagrāva -

Adverb -yuktagrāva -yuktagrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria