Declension table of ?yuktaceṣṭa

Deva

NeuterSingularDualPlural
Nominativeyuktaceṣṭam yuktaceṣṭe yuktaceṣṭāni
Vocativeyuktaceṣṭa yuktaceṣṭe yuktaceṣṭāni
Accusativeyuktaceṣṭam yuktaceṣṭe yuktaceṣṭāni
Instrumentalyuktaceṣṭena yuktaceṣṭābhyām yuktaceṣṭaiḥ
Dativeyuktaceṣṭāya yuktaceṣṭābhyām yuktaceṣṭebhyaḥ
Ablativeyuktaceṣṭāt yuktaceṣṭābhyām yuktaceṣṭebhyaḥ
Genitiveyuktaceṣṭasya yuktaceṣṭayoḥ yuktaceṣṭānām
Locativeyuktaceṣṭe yuktaceṣṭayoḥ yuktaceṣṭeṣu

Compound yuktaceṣṭa -

Adverb -yuktaceṣṭam -yuktaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria