Declension table of ?yuktaceṣṭa

Deva

MasculineSingularDualPlural
Nominativeyuktaceṣṭaḥ yuktaceṣṭau yuktaceṣṭāḥ
Vocativeyuktaceṣṭa yuktaceṣṭau yuktaceṣṭāḥ
Accusativeyuktaceṣṭam yuktaceṣṭau yuktaceṣṭān
Instrumentalyuktaceṣṭena yuktaceṣṭābhyām yuktaceṣṭaiḥ yuktaceṣṭebhiḥ
Dativeyuktaceṣṭāya yuktaceṣṭābhyām yuktaceṣṭebhyaḥ
Ablativeyuktaceṣṭāt yuktaceṣṭābhyām yuktaceṣṭebhyaḥ
Genitiveyuktaceṣṭasya yuktaceṣṭayoḥ yuktaceṣṭānām
Locativeyuktaceṣṭe yuktaceṣṭayoḥ yuktaceṣṭeṣu

Compound yuktaceṣṭa -

Adverb -yuktaceṣṭam -yuktaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria