Declension table of ?yuktāśva

Deva

MasculineSingularDualPlural
Nominativeyuktāśvaḥ yuktāśvau yuktāśvāḥ
Vocativeyuktāśva yuktāśvau yuktāśvāḥ
Accusativeyuktāśvam yuktāśvau yuktāśvān
Instrumentalyuktāśvena yuktāśvābhyām yuktāśvaiḥ yuktāśvebhiḥ
Dativeyuktāśvāya yuktāśvābhyām yuktāśvebhyaḥ
Ablativeyuktāśvāt yuktāśvābhyām yuktāśvebhyaḥ
Genitiveyuktāśvasya yuktāśvayoḥ yuktāśvānām
Locativeyuktāśve yuktāśvayoḥ yuktāśveṣu

Compound yuktāśva -

Adverb -yuktāśvam -yuktāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria