Declension table of ?yuktātman

Deva

NeuterSingularDualPlural
Nominativeyuktātma yuktātmanī yuktātmāni
Vocativeyuktātman yuktātma yuktātmanī yuktātmāni
Accusativeyuktātma yuktātmanī yuktātmāni
Instrumentalyuktātmanā yuktātmabhyām yuktātmabhiḥ
Dativeyuktātmane yuktātmabhyām yuktātmabhyaḥ
Ablativeyuktātmanaḥ yuktātmabhyām yuktātmabhyaḥ
Genitiveyuktātmanaḥ yuktātmanoḥ yuktātmanām
Locativeyuktātmani yuktātmanoḥ yuktātmasu

Compound yuktātma -

Adverb -yuktātma -yuktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria