Declension table of ?yugyavāha

Deva

MasculineSingularDualPlural
Nominativeyugyavāhaḥ yugyavāhau yugyavāhāḥ
Vocativeyugyavāha yugyavāhau yugyavāhāḥ
Accusativeyugyavāham yugyavāhau yugyavāhān
Instrumentalyugyavāhena yugyavāhābhyām yugyavāhaiḥ yugyavāhebhiḥ
Dativeyugyavāhāya yugyavāhābhyām yugyavāhebhyaḥ
Ablativeyugyavāhāt yugyavāhābhyām yugyavāhebhyaḥ
Genitiveyugyavāhasya yugyavāhayoḥ yugyavāhānām
Locativeyugyavāhe yugyavāhayoḥ yugyavāheṣu

Compound yugyavāha -

Adverb -yugyavāham -yugyavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria