Declension table of ?yugyastha

Deva

NeuterSingularDualPlural
Nominativeyugyastham yugyasthe yugyasthāni
Vocativeyugyastha yugyasthe yugyasthāni
Accusativeyugyastham yugyasthe yugyasthāni
Instrumentalyugyasthena yugyasthābhyām yugyasthaiḥ
Dativeyugyasthāya yugyasthābhyām yugyasthebhyaḥ
Ablativeyugyasthāt yugyasthābhyām yugyasthebhyaḥ
Genitiveyugyasthasya yugyasthayoḥ yugyasthānām
Locativeyugyasthe yugyasthayoḥ yugyastheṣu

Compound yugyastha -

Adverb -yugyastham -yugyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria