Declension table of ?yugyastha

Deva

MasculineSingularDualPlural
Nominativeyugyasthaḥ yugyasthau yugyasthāḥ
Vocativeyugyastha yugyasthau yugyasthāḥ
Accusativeyugyastham yugyasthau yugyasthān
Instrumentalyugyasthena yugyasthābhyām yugyasthaiḥ yugyasthebhiḥ
Dativeyugyasthāya yugyasthābhyām yugyasthebhyaḥ
Ablativeyugyasthāt yugyasthābhyām yugyasthebhyaḥ
Genitiveyugyasthasya yugyasthayoḥ yugyasthānām
Locativeyugyasthe yugyasthayoḥ yugyastheṣu

Compound yugyastha -

Adverb -yugyastham -yugyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria