Declension table of ?yugmaparṇa

Deva

MasculineSingularDualPlural
Nominativeyugmaparṇaḥ yugmaparṇau yugmaparṇāḥ
Vocativeyugmaparṇa yugmaparṇau yugmaparṇāḥ
Accusativeyugmaparṇam yugmaparṇau yugmaparṇān
Instrumentalyugmaparṇena yugmaparṇābhyām yugmaparṇaiḥ yugmaparṇebhiḥ
Dativeyugmaparṇāya yugmaparṇābhyām yugmaparṇebhyaḥ
Ablativeyugmaparṇāt yugmaparṇābhyām yugmaparṇebhyaḥ
Genitiveyugmaparṇasya yugmaparṇayoḥ yugmaparṇānām
Locativeyugmaparṇe yugmaparṇayoḥ yugmaparṇeṣu

Compound yugmaparṇa -

Adverb -yugmaparṇam -yugmaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria