Declension table of ?yugmakṛṣṇala

Deva

MasculineSingularDualPlural
Nominativeyugmakṛṣṇalaḥ yugmakṛṣṇalau yugmakṛṣṇalāḥ
Vocativeyugmakṛṣṇala yugmakṛṣṇalau yugmakṛṣṇalāḥ
Accusativeyugmakṛṣṇalam yugmakṛṣṇalau yugmakṛṣṇalān
Instrumentalyugmakṛṣṇalena yugmakṛṣṇalābhyām yugmakṛṣṇalaiḥ yugmakṛṣṇalebhiḥ
Dativeyugmakṛṣṇalāya yugmakṛṣṇalābhyām yugmakṛṣṇalebhyaḥ
Ablativeyugmakṛṣṇalāt yugmakṛṣṇalābhyām yugmakṛṣṇalebhyaḥ
Genitiveyugmakṛṣṇalasya yugmakṛṣṇalayoḥ yugmakṛṣṇalānām
Locativeyugmakṛṣṇale yugmakṛṣṇalayoḥ yugmakṛṣṇaleṣu

Compound yugmakṛṣṇala -

Adverb -yugmakṛṣṇalam -yugmakṛṣṇalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria