Declension table of ?yugmajananaśānti

Deva

FeminineSingularDualPlural
Nominativeyugmajananaśāntiḥ yugmajananaśāntī yugmajananaśāntayaḥ
Vocativeyugmajananaśānte yugmajananaśāntī yugmajananaśāntayaḥ
Accusativeyugmajananaśāntim yugmajananaśāntī yugmajananaśāntīḥ
Instrumentalyugmajananaśāntyā yugmajananaśāntibhyām yugmajananaśāntibhiḥ
Dativeyugmajananaśāntyai yugmajananaśāntaye yugmajananaśāntibhyām yugmajananaśāntibhyaḥ
Ablativeyugmajananaśāntyāḥ yugmajananaśānteḥ yugmajananaśāntibhyām yugmajananaśāntibhyaḥ
Genitiveyugmajananaśāntyāḥ yugmajananaśānteḥ yugmajananaśāntyoḥ yugmajananaśāntīnām
Locativeyugmajananaśāntyām yugmajananaśāntau yugmajananaśāntyoḥ yugmajananaśāntiṣu

Compound yugmajananaśānti -

Adverb -yugmajananaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria