Declension table of ?yugmacārin

Deva

NeuterSingularDualPlural
Nominativeyugmacāri yugmacāriṇī yugmacārīṇi
Vocativeyugmacārin yugmacāri yugmacāriṇī yugmacārīṇi
Accusativeyugmacāri yugmacāriṇī yugmacārīṇi
Instrumentalyugmacāriṇā yugmacāribhyām yugmacāribhiḥ
Dativeyugmacāriṇe yugmacāribhyām yugmacāribhyaḥ
Ablativeyugmacāriṇaḥ yugmacāribhyām yugmacāribhyaḥ
Genitiveyugmacāriṇaḥ yugmacāriṇoḥ yugmacāriṇām
Locativeyugmacāriṇi yugmacāriṇoḥ yugmacāriṣu

Compound yugmacāri -

Adverb -yugmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria