Declension table of ?yugmacāriṇiṇī

Deva

FeminineSingularDualPlural
Nominativeyugmacāriṇiṇī yugmacāriṇiṇyau yugmacāriṇiṇyaḥ
Vocativeyugmacāriṇiṇi yugmacāriṇiṇyau yugmacāriṇiṇyaḥ
Accusativeyugmacāriṇiṇīm yugmacāriṇiṇyau yugmacāriṇiṇīḥ
Instrumentalyugmacāriṇiṇyā yugmacāriṇiṇībhyām yugmacāriṇiṇībhiḥ
Dativeyugmacāriṇiṇyai yugmacāriṇiṇībhyām yugmacāriṇiṇībhyaḥ
Ablativeyugmacāriṇiṇyāḥ yugmacāriṇiṇībhyām yugmacāriṇiṇībhyaḥ
Genitiveyugmacāriṇiṇyāḥ yugmacāriṇiṇyoḥ yugmacāriṇiṇīnām
Locativeyugmacāriṇiṇyām yugmacāriṇiṇyoḥ yugmacāriṇiṇīṣu

Compound yugmacāriṇiṇi - yugmacāriṇiṇī -

Adverb -yugmacāriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria