Declension table of ?yugavyāyatabāhu

Deva

MasculineSingularDualPlural
Nominativeyugavyāyatabāhuḥ yugavyāyatabāhū yugavyāyatabāhavaḥ
Vocativeyugavyāyatabāho yugavyāyatabāhū yugavyāyatabāhavaḥ
Accusativeyugavyāyatabāhum yugavyāyatabāhū yugavyāyatabāhūn
Instrumentalyugavyāyatabāhunā yugavyāyatabāhubhyām yugavyāyatabāhubhiḥ
Dativeyugavyāyatabāhave yugavyāyatabāhubhyām yugavyāyatabāhubhyaḥ
Ablativeyugavyāyatabāhoḥ yugavyāyatabāhubhyām yugavyāyatabāhubhyaḥ
Genitiveyugavyāyatabāhoḥ yugavyāyatabāhvoḥ yugavyāyatabāhūnām
Locativeyugavyāyatabāhau yugavyāyatabāhvoḥ yugavyāyatabāhuṣu

Compound yugavyāyatabāhu -

Adverb -yugavyāyatabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria