Declension table of ?yugasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativeyugasaṃvatsaraḥ yugasaṃvatsarau yugasaṃvatsarāḥ
Vocativeyugasaṃvatsara yugasaṃvatsarau yugasaṃvatsarāḥ
Accusativeyugasaṃvatsaram yugasaṃvatsarau yugasaṃvatsarān
Instrumentalyugasaṃvatsareṇa yugasaṃvatsarābhyām yugasaṃvatsaraiḥ yugasaṃvatsarebhiḥ
Dativeyugasaṃvatsarāya yugasaṃvatsarābhyām yugasaṃvatsarebhyaḥ
Ablativeyugasaṃvatsarāt yugasaṃvatsarābhyām yugasaṃvatsarebhyaḥ
Genitiveyugasaṃvatsarasya yugasaṃvatsarayoḥ yugasaṃvatsarāṇām
Locativeyugasaṃvatsare yugasaṃvatsarayoḥ yugasaṃvatsareṣu

Compound yugasaṃvatsara -

Adverb -yugasaṃvatsaram -yugasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria