Declension table of ?yugapramāṇa

Deva

NeuterSingularDualPlural
Nominativeyugapramāṇam yugapramāṇe yugapramāṇāni
Vocativeyugapramāṇa yugapramāṇe yugapramāṇāni
Accusativeyugapramāṇam yugapramāṇe yugapramāṇāni
Instrumentalyugapramāṇena yugapramāṇābhyām yugapramāṇaiḥ
Dativeyugapramāṇāya yugapramāṇābhyām yugapramāṇebhyaḥ
Ablativeyugapramāṇāt yugapramāṇābhyām yugapramāṇebhyaḥ
Genitiveyugapramāṇasya yugapramāṇayoḥ yugapramāṇānām
Locativeyugapramāṇe yugapramāṇayoḥ yugapramāṇeṣu

Compound yugapramāṇa -

Adverb -yugapramāṇam -yugapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria