Declension table of ?yugapradhāna

Deva

MasculineSingularDualPlural
Nominativeyugapradhānaḥ yugapradhānau yugapradhānāḥ
Vocativeyugapradhāna yugapradhānau yugapradhānāḥ
Accusativeyugapradhānam yugapradhānau yugapradhānān
Instrumentalyugapradhānena yugapradhānābhyām yugapradhānaiḥ yugapradhānebhiḥ
Dativeyugapradhānāya yugapradhānābhyām yugapradhānebhyaḥ
Ablativeyugapradhānāt yugapradhānābhyām yugapradhānebhyaḥ
Genitiveyugapradhānasya yugapradhānayoḥ yugapradhānānām
Locativeyugapradhāne yugapradhānayoḥ yugapradhāneṣu

Compound yugapradhāna -

Adverb -yugapradhānam -yugapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria