Declension table of ?yugapadbhāva

Deva

MasculineSingularDualPlural
Nominativeyugapadbhāvaḥ yugapadbhāvau yugapadbhāvāḥ
Vocativeyugapadbhāva yugapadbhāvau yugapadbhāvāḥ
Accusativeyugapadbhāvam yugapadbhāvau yugapadbhāvān
Instrumentalyugapadbhāvena yugapadbhāvābhyām yugapadbhāvaiḥ yugapadbhāvebhiḥ
Dativeyugapadbhāvāya yugapadbhāvābhyām yugapadbhāvebhyaḥ
Ablativeyugapadbhāvāt yugapadbhāvābhyām yugapadbhāvebhyaḥ
Genitiveyugapadbhāvasya yugapadbhāvayoḥ yugapadbhāvānām
Locativeyugapadbhāve yugapadbhāvayoḥ yugapadbhāveṣu

Compound yugapadbhāva -

Adverb -yugapadbhāvam -yugapadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria