Declension table of ?yugapārśvaka

Deva

MasculineSingularDualPlural
Nominativeyugapārśvakaḥ yugapārśvakau yugapārśvakāḥ
Vocativeyugapārśvaka yugapārśvakau yugapārśvakāḥ
Accusativeyugapārśvakam yugapārśvakau yugapārśvakān
Instrumentalyugapārśvakena yugapārśvakābhyām yugapārśvakaiḥ yugapārśvakebhiḥ
Dativeyugapārśvakāya yugapārśvakābhyām yugapārśvakebhyaḥ
Ablativeyugapārśvakāt yugapārśvakābhyām yugapārśvakebhyaḥ
Genitiveyugapārśvakasya yugapārśvakayoḥ yugapārśvakānām
Locativeyugapārśvake yugapārśvakayoḥ yugapārśvakeṣu

Compound yugapārśvaka -

Adverb -yugapārśvakam -yugapārśvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria