Declension table of ?yugapārśvaga

Deva

NeuterSingularDualPlural
Nominativeyugapārśvagam yugapārśvage yugapārśvagāni
Vocativeyugapārśvaga yugapārśvage yugapārśvagāni
Accusativeyugapārśvagam yugapārśvage yugapārśvagāni
Instrumentalyugapārśvagena yugapārśvagābhyām yugapārśvagaiḥ
Dativeyugapārśvagāya yugapārśvagābhyām yugapārśvagebhyaḥ
Ablativeyugapārśvagāt yugapārśvagābhyām yugapārśvagebhyaḥ
Genitiveyugapārśvagasya yugapārśvagayoḥ yugapārśvagānām
Locativeyugapārśvage yugapārśvagayoḥ yugapārśvageṣu

Compound yugapārśvaga -

Adverb -yugapārśvagam -yugapārśvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria