Declension table of ?yugamātraprekṣin

Deva

NeuterSingularDualPlural
Nominativeyugamātraprekṣi yugamātraprekṣiṇī yugamātraprekṣīṇi
Vocativeyugamātraprekṣin yugamātraprekṣi yugamātraprekṣiṇī yugamātraprekṣīṇi
Accusativeyugamātraprekṣi yugamātraprekṣiṇī yugamātraprekṣīṇi
Instrumentalyugamātraprekṣiṇā yugamātraprekṣibhyām yugamātraprekṣibhiḥ
Dativeyugamātraprekṣiṇe yugamātraprekṣibhyām yugamātraprekṣibhyaḥ
Ablativeyugamātraprekṣiṇaḥ yugamātraprekṣibhyām yugamātraprekṣibhyaḥ
Genitiveyugamātraprekṣiṇaḥ yugamātraprekṣiṇoḥ yugamātraprekṣiṇām
Locativeyugamātraprekṣiṇi yugamātraprekṣiṇoḥ yugamātraprekṣiṣu

Compound yugamātraprekṣi -

Adverb -yugamātraprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria