Declension table of ?yugamātradarśin

Deva

MasculineSingularDualPlural
Nominativeyugamātradarśī yugamātradarśinau yugamātradarśinaḥ
Vocativeyugamātradarśin yugamātradarśinau yugamātradarśinaḥ
Accusativeyugamātradarśinam yugamātradarśinau yugamātradarśinaḥ
Instrumentalyugamātradarśinā yugamātradarśibhyām yugamātradarśibhiḥ
Dativeyugamātradarśine yugamātradarśibhyām yugamātradarśibhyaḥ
Ablativeyugamātradarśinaḥ yugamātradarśibhyām yugamātradarśibhyaḥ
Genitiveyugamātradarśinaḥ yugamātradarśinoḥ yugamātradarśinām
Locativeyugamātradarśini yugamātradarśinoḥ yugamātradarśiṣu

Compound yugamātradarśi -

Adverb -yugamātradarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria