Declension table of ?yugamātradṛś

Deva

NeuterSingularDualPlural
Nominativeyugamātradṛk yugamātradṛśī yugamātradṛṃśi
Vocativeyugamātradṛk yugamātradṛśī yugamātradṛṃśi
Accusativeyugamātradṛk yugamātradṛśī yugamātradṛṃśi
Instrumentalyugamātradṛśā yugamātradṛgbhyām yugamātradṛgbhiḥ
Dativeyugamātradṛśe yugamātradṛgbhyām yugamātradṛgbhyaḥ
Ablativeyugamātradṛśaḥ yugamātradṛgbhyām yugamātradṛgbhyaḥ
Genitiveyugamātradṛśaḥ yugamātradṛśoḥ yugamātradṛśām
Locativeyugamātradṛśi yugamātradṛśoḥ yugamātradṛkṣu

Compound yugamātradṛk -

Adverb -yugamātradṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria