Declension table of ?yugalasahasranāman

Deva

NeuterSingularDualPlural
Nominativeyugalasahasranāma yugalasahasranāmnī yugalasahasranāmāni
Vocativeyugalasahasranāman yugalasahasranāma yugalasahasranāmnī yugalasahasranāmāni
Accusativeyugalasahasranāma yugalasahasranāmnī yugalasahasranāmāni
Instrumentalyugalasahasranāmnā yugalasahasranāmabhyām yugalasahasranāmabhiḥ
Dativeyugalasahasranāmne yugalasahasranāmabhyām yugalasahasranāmabhyaḥ
Ablativeyugalasahasranāmnaḥ yugalasahasranāmabhyām yugalasahasranāmabhyaḥ
Genitiveyugalasahasranāmnaḥ yugalasahasranāmnoḥ yugalasahasranāmnām
Locativeyugalasahasranāmni yugalasahasranāmani yugalasahasranāmnoḥ yugalasahasranāmasu

Compound yugalasahasranāma -

Adverb -yugalasahasranāma -yugalasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria