Declension table of ?yugalāyita

Deva

MasculineSingularDualPlural
Nominativeyugalāyitaḥ yugalāyitau yugalāyitāḥ
Vocativeyugalāyita yugalāyitau yugalāyitāḥ
Accusativeyugalāyitam yugalāyitau yugalāyitān
Instrumentalyugalāyitena yugalāyitābhyām yugalāyitaiḥ yugalāyitebhiḥ
Dativeyugalāyitāya yugalāyitābhyām yugalāyitebhyaḥ
Ablativeyugalāyitāt yugalāyitābhyām yugalāyitebhyaḥ
Genitiveyugalāyitasya yugalāyitayoḥ yugalāyitānām
Locativeyugalāyite yugalāyitayoḥ yugalāyiteṣu

Compound yugalāyita -

Adverb -yugalāyitam -yugalāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria