Declension table of ?yugalākṣa

Deva

MasculineSingularDualPlural
Nominativeyugalākṣaḥ yugalākṣau yugalākṣāḥ
Vocativeyugalākṣa yugalākṣau yugalākṣāḥ
Accusativeyugalākṣam yugalākṣau yugalākṣān
Instrumentalyugalākṣeṇa yugalākṣābhyām yugalākṣaiḥ yugalākṣebhiḥ
Dativeyugalākṣāya yugalākṣābhyām yugalākṣebhyaḥ
Ablativeyugalākṣāt yugalākṣābhyām yugalākṣebhyaḥ
Genitiveyugalākṣasya yugalākṣayoḥ yugalākṣāṇām
Locativeyugalākṣe yugalākṣayoḥ yugalākṣeṣu

Compound yugalākṣa -

Adverb -yugalākṣam -yugalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria