Declension table of ?yugabhaṅga

Deva

MasculineSingularDualPlural
Nominativeyugabhaṅgaḥ yugabhaṅgau yugabhaṅgāḥ
Vocativeyugabhaṅga yugabhaṅgau yugabhaṅgāḥ
Accusativeyugabhaṅgam yugabhaṅgau yugabhaṅgān
Instrumentalyugabhaṅgena yugabhaṅgābhyām yugabhaṅgaiḥ yugabhaṅgebhiḥ
Dativeyugabhaṅgāya yugabhaṅgābhyām yugabhaṅgebhyaḥ
Ablativeyugabhaṅgāt yugabhaṅgābhyām yugabhaṅgebhyaḥ
Genitiveyugabhaṅgasya yugabhaṅgayoḥ yugabhaṅgānām
Locativeyugabhaṅge yugabhaṅgayoḥ yugabhaṅgeṣu

Compound yugabhaṅga -

Adverb -yugabhaṅgam -yugabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria