Declension table of ?yugāntara

Deva

NeuterSingularDualPlural
Nominativeyugāntaram yugāntare yugāntarāṇi
Vocativeyugāntara yugāntare yugāntarāṇi
Accusativeyugāntaram yugāntare yugāntarāṇi
Instrumentalyugāntareṇa yugāntarābhyām yugāntaraiḥ
Dativeyugāntarāya yugāntarābhyām yugāntarebhyaḥ
Ablativeyugāntarāt yugāntarābhyām yugāntarebhyaḥ
Genitiveyugāntarasya yugāntarayoḥ yugāntarāṇām
Locativeyugāntare yugāntarayoḥ yugāntareṣu

Compound yugāntara -

Adverb -yugāntaram -yugāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria