Declension table of ?yugāntaka

Deva

MasculineSingularDualPlural
Nominativeyugāntakaḥ yugāntakau yugāntakāḥ
Vocativeyugāntaka yugāntakau yugāntakāḥ
Accusativeyugāntakam yugāntakau yugāntakān
Instrumentalyugāntakena yugāntakābhyām yugāntakaiḥ yugāntakebhiḥ
Dativeyugāntakāya yugāntakābhyām yugāntakebhyaḥ
Ablativeyugāntakāt yugāntakābhyām yugāntakebhyaḥ
Genitiveyugāntakasya yugāntakayoḥ yugāntakānām
Locativeyugāntake yugāntakayoḥ yugāntakeṣu

Compound yugāntaka -

Adverb -yugāntakam -yugāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria