Declension table of ?yugānta

Deva

MasculineSingularDualPlural
Nominativeyugāntaḥ yugāntau yugāntāḥ
Vocativeyugānta yugāntau yugāntāḥ
Accusativeyugāntam yugāntau yugāntān
Instrumentalyugāntena yugāntābhyām yugāntaiḥ yugāntebhiḥ
Dativeyugāntāya yugāntābhyām yugāntebhyaḥ
Ablativeyugāntāt yugāntābhyām yugāntebhyaḥ
Genitiveyugāntasya yugāntayoḥ yugāntānām
Locativeyugānte yugāntayoḥ yugānteṣu

Compound yugānta -

Adverb -yugāntam -yugāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria