Declension table of ?yugādhyakṣa

Deva

MasculineSingularDualPlural
Nominativeyugādhyakṣaḥ yugādhyakṣau yugādhyakṣāḥ
Vocativeyugādhyakṣa yugādhyakṣau yugādhyakṣāḥ
Accusativeyugādhyakṣam yugādhyakṣau yugādhyakṣān
Instrumentalyugādhyakṣeṇa yugādhyakṣābhyām yugādhyakṣaiḥ yugādhyakṣebhiḥ
Dativeyugādhyakṣāya yugādhyakṣābhyām yugādhyakṣebhyaḥ
Ablativeyugādhyakṣāt yugādhyakṣābhyām yugādhyakṣebhyaḥ
Genitiveyugādhyakṣasya yugādhyakṣayoḥ yugādhyakṣāṇām
Locativeyugādhyakṣe yugādhyakṣayoḥ yugādhyakṣeṣu

Compound yugādhyakṣa -

Adverb -yugādhyakṣam -yugādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria