Declension table of ?yugāṃśaka

Deva

MasculineSingularDualPlural
Nominativeyugāṃśakaḥ yugāṃśakau yugāṃśakāḥ
Vocativeyugāṃśaka yugāṃśakau yugāṃśakāḥ
Accusativeyugāṃśakam yugāṃśakau yugāṃśakān
Instrumentalyugāṃśakena yugāṃśakābhyām yugāṃśakaiḥ yugāṃśakebhiḥ
Dativeyugāṃśakāya yugāṃśakābhyām yugāṃśakebhyaḥ
Ablativeyugāṃśakāt yugāṃśakābhyām yugāṃśakebhyaḥ
Genitiveyugāṃśakasya yugāṃśakayoḥ yugāṃśakānām
Locativeyugāṃśake yugāṃśakayoḥ yugāṃśakeṣu

Compound yugāṃśaka -

Adverb -yugāṃśakam -yugāṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria