Declension table of ?yudhika

Deva

NeuterSingularDualPlural
Nominativeyudhikam yudhike yudhikāni
Vocativeyudhika yudhike yudhikāni
Accusativeyudhikam yudhike yudhikāni
Instrumentalyudhikena yudhikābhyām yudhikaiḥ
Dativeyudhikāya yudhikābhyām yudhikebhyaḥ
Ablativeyudhikāt yudhikābhyām yudhikebhyaḥ
Genitiveyudhikasya yudhikayoḥ yudhikānām
Locativeyudhike yudhikayoḥ yudhikeṣu

Compound yudhika -

Adverb -yudhikam -yudhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria