Declension table of ?yudhiṣṭhiravijaya

Deva

MasculineSingularDualPlural
Nominativeyudhiṣṭhiravijayaḥ yudhiṣṭhiravijayau yudhiṣṭhiravijayāḥ
Vocativeyudhiṣṭhiravijaya yudhiṣṭhiravijayau yudhiṣṭhiravijayāḥ
Accusativeyudhiṣṭhiravijayam yudhiṣṭhiravijayau yudhiṣṭhiravijayān
Instrumentalyudhiṣṭhiravijayena yudhiṣṭhiravijayābhyām yudhiṣṭhiravijayaiḥ yudhiṣṭhiravijayebhiḥ
Dativeyudhiṣṭhiravijayāya yudhiṣṭhiravijayābhyām yudhiṣṭhiravijayebhyaḥ
Ablativeyudhiṣṭhiravijayāt yudhiṣṭhiravijayābhyām yudhiṣṭhiravijayebhyaḥ
Genitiveyudhiṣṭhiravijayasya yudhiṣṭhiravijayayoḥ yudhiṣṭhiravijayānām
Locativeyudhiṣṭhiravijaye yudhiṣṭhiravijayayoḥ yudhiṣṭhiravijayeṣu

Compound yudhiṣṭhiravijaya -

Adverb -yudhiṣṭhiravijayam -yudhiṣṭhiravijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria