Declension table of ?yudhiṅgama

Deva

NeuterSingularDualPlural
Nominativeyudhiṅgamam yudhiṅgame yudhiṅgamāni
Vocativeyudhiṅgama yudhiṅgame yudhiṅgamāni
Accusativeyudhiṅgamam yudhiṅgame yudhiṅgamāni
Instrumentalyudhiṅgamena yudhiṅgamābhyām yudhiṅgamaiḥ
Dativeyudhiṅgamāya yudhiṅgamābhyām yudhiṅgamebhyaḥ
Ablativeyudhiṅgamāt yudhiṅgamābhyām yudhiṅgamebhyaḥ
Genitiveyudhiṅgamasya yudhiṅgamayoḥ yudhiṅgamānām
Locativeyudhiṅgame yudhiṅgamayoḥ yudhiṅgameṣu

Compound yudhiṅgama -

Adverb -yudhiṅgamam -yudhiṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria